Declension table of khaṇḍala

Deva

NeuterSingularDualPlural
Nominativekhaṇḍalam khaṇḍale khaṇḍalāni
Vocativekhaṇḍala khaṇḍale khaṇḍalāni
Accusativekhaṇḍalam khaṇḍale khaṇḍalāni
Instrumentalkhaṇḍalena khaṇḍalābhyām khaṇḍalaiḥ
Dativekhaṇḍalāya khaṇḍalābhyām khaṇḍalebhyaḥ
Ablativekhaṇḍalāt khaṇḍalābhyām khaṇḍalebhyaḥ
Genitivekhaṇḍalasya khaṇḍalayoḥ khaṇḍalānām
Locativekhaṇḍale khaṇḍalayoḥ khaṇḍaleṣu

Compound khaṇḍala -

Adverb -khaṇḍalam -khaṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria