Declension table of khaṇḍānvaya

Deva

MasculineSingularDualPlural
Nominativekhaṇḍānvayaḥ khaṇḍānvayau khaṇḍānvayāḥ
Vocativekhaṇḍānvaya khaṇḍānvayau khaṇḍānvayāḥ
Accusativekhaṇḍānvayam khaṇḍānvayau khaṇḍānvayān
Instrumentalkhaṇḍānvayena khaṇḍānvayābhyām khaṇḍānvayaiḥ khaṇḍānvayebhiḥ
Dativekhaṇḍānvayāya khaṇḍānvayābhyām khaṇḍānvayebhyaḥ
Ablativekhaṇḍānvayāt khaṇḍānvayābhyām khaṇḍānvayebhyaḥ
Genitivekhaṇḍānvayasya khaṇḍānvayayoḥ khaṇḍānvayānām
Locativekhaṇḍānvaye khaṇḍānvayayoḥ khaṇḍānvayeṣu

Compound khaṇḍānvaya -

Adverb -khaṇḍānvayam -khaṇḍānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria