Declension table of khaḍana

Deva

MasculineSingularDualPlural
Nominativekhaḍanaḥ khaḍanau khaḍanāḥ
Vocativekhaḍana khaḍanau khaḍanāḥ
Accusativekhaḍanam khaḍanau khaḍanān
Instrumentalkhaḍanena khaḍanābhyām khaḍanaiḥ khaḍanebhiḥ
Dativekhaḍanāya khaḍanābhyām khaḍanebhyaḥ
Ablativekhaḍanāt khaḍanābhyām khaḍanebhyaḥ
Genitivekhaḍanasya khaḍanayoḥ khaḍanānām
Locativekhaḍane khaḍanayoḥ khaḍaneṣu

Compound khaḍana -

Adverb -khaḍanam -khaḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria