Declension table of keśapāśa

Deva

MasculineSingularDualPlural
Nominativekeśapāśaḥ keśapāśau keśapāśāḥ
Vocativekeśapāśa keśapāśau keśapāśāḥ
Accusativekeśapāśam keśapāśau keśapāśān
Instrumentalkeśapāśena keśapāśābhyām keśapāśaiḥ keśapāśebhiḥ
Dativekeśapāśāya keśapāśābhyām keśapāśebhyaḥ
Ablativekeśapāśāt keśapāśābhyām keśapāśebhyaḥ
Genitivekeśapāśasya keśapāśayoḥ keśapāśānām
Locativekeśapāśe keśapāśayoḥ keśapāśeṣu

Compound keśapāśa -

Adverb -keśapāśam -keśapāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria