Declension table of kavimānin

Deva

NeuterSingularDualPlural
Nominativekavimāni kavimāninī kavimānīni
Vocativekavimānin kavimāni kavimāninī kavimānīni
Accusativekavimāni kavimāninī kavimānīni
Instrumentalkavimāninā kavimānibhyām kavimānibhiḥ
Dativekavimānine kavimānibhyām kavimānibhyaḥ
Ablativekavimāninaḥ kavimānibhyām kavimānibhyaḥ
Genitivekavimāninaḥ kavimāninoḥ kavimāninām
Locativekavimānini kavimāninoḥ kavimāniṣu

Compound kavimāni -

Adverb -kavimāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria