Declension table of kaurmapurāṇa

Deva

NeuterSingularDualPlural
Nominativekaurmapurāṇam kaurmapurāṇe kaurmapurāṇāni
Vocativekaurmapurāṇa kaurmapurāṇe kaurmapurāṇāni
Accusativekaurmapurāṇam kaurmapurāṇe kaurmapurāṇāni
Instrumentalkaurmapurāṇena kaurmapurāṇābhyām kaurmapurāṇaiḥ
Dativekaurmapurāṇāya kaurmapurāṇābhyām kaurmapurāṇebhyaḥ
Ablativekaurmapurāṇāt kaurmapurāṇābhyām kaurmapurāṇebhyaḥ
Genitivekaurmapurāṇasya kaurmapurāṇayoḥ kaurmapurāṇānām
Locativekaurmapurāṇe kaurmapurāṇayoḥ kaurmapurāṇeṣu

Compound kaurmapurāṇa -

Adverb -kaurmapurāṇam -kaurmapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria