Declension table of karuṇavilāsa

Deva

NeuterSingularDualPlural
Nominativekaruṇavilāsam karuṇavilāse karuṇavilāsāni
Vocativekaruṇavilāsa karuṇavilāse karuṇavilāsāni
Accusativekaruṇavilāsam karuṇavilāse karuṇavilāsāni
Instrumentalkaruṇavilāsena karuṇavilāsābhyām karuṇavilāsaiḥ
Dativekaruṇavilāsāya karuṇavilāsābhyām karuṇavilāsebhyaḥ
Ablativekaruṇavilāsāt karuṇavilāsābhyām karuṇavilāsebhyaḥ
Genitivekaruṇavilāsasya karuṇavilāsayoḥ karuṇavilāsānām
Locativekaruṇavilāse karuṇavilāsayoḥ karuṇavilāseṣu

Compound karuṇavilāsa -

Adverb -karuṇavilāsam -karuṇavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria