Declension table of kartṛsthakriya

Deva

MasculineSingularDualPlural
Nominativekartṛsthakriyaḥ kartṛsthakriyau kartṛsthakriyāḥ
Vocativekartṛsthakriya kartṛsthakriyau kartṛsthakriyāḥ
Accusativekartṛsthakriyam kartṛsthakriyau kartṛsthakriyān
Instrumentalkartṛsthakriyeṇa kartṛsthakriyābhyām kartṛsthakriyaiḥ kartṛsthakriyebhiḥ
Dativekartṛsthakriyāya kartṛsthakriyābhyām kartṛsthakriyebhyaḥ
Ablativekartṛsthakriyāt kartṛsthakriyābhyām kartṛsthakriyebhyaḥ
Genitivekartṛsthakriyasya kartṛsthakriyayoḥ kartṛsthakriyāṇām
Locativekartṛsthakriye kartṛsthakriyayoḥ kartṛsthakriyeṣu

Compound kartṛsthakriya -

Adverb -kartṛsthakriyam -kartṛsthakriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria