Declension table of karnāṭakasaṅgīta

Deva

NeuterSingularDualPlural
Nominativekarnāṭakasaṅgītam karnāṭakasaṅgīte karnāṭakasaṅgītāni
Vocativekarnāṭakasaṅgīta karnāṭakasaṅgīte karnāṭakasaṅgītāni
Accusativekarnāṭakasaṅgītam karnāṭakasaṅgīte karnāṭakasaṅgītāni
Instrumentalkarnāṭakasaṅgītena karnāṭakasaṅgītābhyām karnāṭakasaṅgītaiḥ
Dativekarnāṭakasaṅgītāya karnāṭakasaṅgītābhyām karnāṭakasaṅgītebhyaḥ
Ablativekarnāṭakasaṅgītāt karnāṭakasaṅgītābhyām karnāṭakasaṅgītebhyaḥ
Genitivekarnāṭakasaṅgītasya karnāṭakasaṅgītayoḥ karnāṭakasaṅgītānām
Locativekarnāṭakasaṅgīte karnāṭakasaṅgītayoḥ karnāṭakasaṅgīteṣu

Compound karnāṭakasaṅgīta -

Adverb -karnāṭakasaṅgītam -karnāṭakasaṅgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria