Declension table of karatoyāmāhātmya

Deva

NeuterSingularDualPlural
Nominativekaratoyāmāhātmyam karatoyāmāhātmye karatoyāmāhātmyāni
Vocativekaratoyāmāhātmya karatoyāmāhātmye karatoyāmāhātmyāni
Accusativekaratoyāmāhātmyam karatoyāmāhātmye karatoyāmāhātmyāni
Instrumentalkaratoyāmāhātmyena karatoyāmāhātmyābhyām karatoyāmāhātmyaiḥ
Dativekaratoyāmāhātmyāya karatoyāmāhātmyābhyām karatoyāmāhātmyebhyaḥ
Ablativekaratoyāmāhātmyāt karatoyāmāhātmyābhyām karatoyāmāhātmyebhyaḥ
Genitivekaratoyāmāhātmyasya karatoyāmāhātmyayoḥ karatoyāmāhātmyānām
Locativekaratoyāmāhātmye karatoyāmāhātmyayoḥ karatoyāmāhātmyeṣu

Compound karatoyāmāhātmya -

Adverb -karatoyāmāhātmyam -karatoyāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria