Declension table of karāvalambana

Deva

NeuterSingularDualPlural
Nominativekarāvalambanam karāvalambane karāvalambanāni
Vocativekarāvalambana karāvalambane karāvalambanāni
Accusativekarāvalambanam karāvalambane karāvalambanāni
Instrumentalkarāvalambanena karāvalambanābhyām karāvalambanaiḥ
Dativekarāvalambanāya karāvalambanābhyām karāvalambanebhyaḥ
Ablativekarāvalambanāt karāvalambanābhyām karāvalambanebhyaḥ
Genitivekarāvalambanasya karāvalambanayoḥ karāvalambanānām
Locativekarāvalambane karāvalambanayoḥ karāvalambaneṣu

Compound karāvalambana -

Adverb -karāvalambanam -karāvalambanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria