Declension table of karaṇahetu

Deva

MasculineSingularDualPlural
Nominativekaraṇahetuḥ karaṇahetū karaṇahetavaḥ
Vocativekaraṇaheto karaṇahetū karaṇahetavaḥ
Accusativekaraṇahetum karaṇahetū karaṇahetūn
Instrumentalkaraṇahetunā karaṇahetubhyām karaṇahetubhiḥ
Dativekaraṇahetave karaṇahetubhyām karaṇahetubhyaḥ
Ablativekaraṇahetoḥ karaṇahetubhyām karaṇahetubhyaḥ
Genitivekaraṇahetoḥ karaṇahetvoḥ karaṇahetūnām
Locativekaraṇahetau karaṇahetvoḥ karaṇahetuṣu

Compound karaṇahetu -

Adverb -karaṇahetu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria