Declension table of karaṇḍaka

Deva

NeuterSingularDualPlural
Nominativekaraṇḍakam karaṇḍake karaṇḍakāni
Vocativekaraṇḍaka karaṇḍake karaṇḍakāni
Accusativekaraṇḍakam karaṇḍake karaṇḍakāni
Instrumentalkaraṇḍakena karaṇḍakābhyām karaṇḍakaiḥ
Dativekaraṇḍakāya karaṇḍakābhyām karaṇḍakebhyaḥ
Ablativekaraṇḍakāt karaṇḍakābhyām karaṇḍakebhyaḥ
Genitivekaraṇḍakasya karaṇḍakayoḥ karaṇḍakānām
Locativekaraṇḍake karaṇḍakayoḥ karaṇḍakeṣu

Compound karaṇḍaka -

Adverb -karaṇḍakam -karaṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria