Declension table of karṇabhāra

Deva

NeuterSingularDualPlural
Nominativekarṇabhāram karṇabhāre karṇabhārāṇi
Vocativekarṇabhāra karṇabhāre karṇabhārāṇi
Accusativekarṇabhāram karṇabhāre karṇabhārāṇi
Instrumentalkarṇabhāreṇa karṇabhārābhyām karṇabhāraiḥ
Dativekarṇabhārāya karṇabhārābhyām karṇabhārebhyaḥ
Ablativekarṇabhārāt karṇabhārābhyām karṇabhārebhyaḥ
Genitivekarṇabhārasya karṇabhārayoḥ karṇabhārāṇām
Locativekarṇabhāre karṇabhārayoḥ karṇabhāreṣu

Compound karṇabhāra -

Adverb -karṇabhāram -karṇabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria