Declension table of karṇāmṛtaprapā

Deva

FeminineSingularDualPlural
Nominativekarṇāmṛtaprapā karṇāmṛtaprape karṇāmṛtaprapāḥ
Vocativekarṇāmṛtaprape karṇāmṛtaprape karṇāmṛtaprapāḥ
Accusativekarṇāmṛtaprapām karṇāmṛtaprape karṇāmṛtaprapāḥ
Instrumentalkarṇāmṛtaprapayā karṇāmṛtaprapābhyām karṇāmṛtaprapābhiḥ
Dativekarṇāmṛtaprapāyai karṇāmṛtaprapābhyām karṇāmṛtaprapābhyaḥ
Ablativekarṇāmṛtaprapāyāḥ karṇāmṛtaprapābhyām karṇāmṛtaprapābhyaḥ
Genitivekarṇāmṛtaprapāyāḥ karṇāmṛtaprapayoḥ karṇāmṛtaprapāṇām
Locativekarṇāmṛtaprapāyām karṇāmṛtaprapayoḥ karṇāmṛtaprapāsu

Adverb -karṇāmṛtaprapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria