Declension table of kapiśīrṣaka

Deva

MasculineSingularDualPlural
Nominativekapiśīrṣakaḥ kapiśīrṣakau kapiśīrṣakāḥ
Vocativekapiśīrṣaka kapiśīrṣakau kapiśīrṣakāḥ
Accusativekapiśīrṣakam kapiśīrṣakau kapiśīrṣakān
Instrumentalkapiśīrṣakeṇa kapiśīrṣakābhyām kapiśīrṣakaiḥ kapiśīrṣakebhiḥ
Dativekapiśīrṣakāya kapiśīrṣakābhyām kapiśīrṣakebhyaḥ
Ablativekapiśīrṣakāt kapiśīrṣakābhyām kapiśīrṣakebhyaḥ
Genitivekapiśīrṣakasya kapiśīrṣakayoḥ kapiśīrṣakāṇām
Locativekapiśīrṣake kapiśīrṣakayoḥ kapiśīrṣakeṣu

Compound kapiśīrṣaka -

Adverb -kapiśīrṣakam -kapiśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria