Declension table of kampavāta

Deva

MasculineSingularDualPlural
Nominativekampavātaḥ kampavātau kampavātāḥ
Vocativekampavāta kampavātau kampavātāḥ
Accusativekampavātam kampavātau kampavātān
Instrumentalkampavātena kampavātābhyām kampavātaiḥ kampavātebhiḥ
Dativekampavātāya kampavātābhyām kampavātebhyaḥ
Ablativekampavātāt kampavātābhyām kampavātebhyaḥ
Genitivekampavātasya kampavātayoḥ kampavātānām
Locativekampavāte kampavātayoḥ kampavāteṣu

Compound kampavāta -

Adverb -kampavātam -kampavātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria