Declension table of kalyāṇakaṭaka

Deva

NeuterSingularDualPlural
Nominativekalyāṇakaṭakam kalyāṇakaṭake kalyāṇakaṭakāni
Vocativekalyāṇakaṭaka kalyāṇakaṭake kalyāṇakaṭakāni
Accusativekalyāṇakaṭakam kalyāṇakaṭake kalyāṇakaṭakāni
Instrumentalkalyāṇakaṭakena kalyāṇakaṭakābhyām kalyāṇakaṭakaiḥ
Dativekalyāṇakaṭakāya kalyāṇakaṭakābhyām kalyāṇakaṭakebhyaḥ
Ablativekalyāṇakaṭakāt kalyāṇakaṭakābhyām kalyāṇakaṭakebhyaḥ
Genitivekalyāṇakaṭakasya kalyāṇakaṭakayoḥ kalyāṇakaṭakānām
Locativekalyāṇakaṭake kalyāṇakaṭakayoḥ kalyāṇakaṭakeṣu

Compound kalyāṇakaṭaka -

Adverb -kalyāṇakaṭakam -kalyāṇakaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria