Declension table of kalyāṇācāra

Deva

MasculineSingularDualPlural
Nominativekalyāṇācāraḥ kalyāṇācārau kalyāṇācārāḥ
Vocativekalyāṇācāra kalyāṇācārau kalyāṇācārāḥ
Accusativekalyāṇācāram kalyāṇācārau kalyāṇācārān
Instrumentalkalyāṇācāreṇa kalyāṇācārābhyām kalyāṇācāraiḥ kalyāṇācārebhiḥ
Dativekalyāṇācārāya kalyāṇācārābhyām kalyāṇācārebhyaḥ
Ablativekalyāṇācārāt kalyāṇācārābhyām kalyāṇācārebhyaḥ
Genitivekalyāṇācārasya kalyāṇācārayoḥ kalyāṇācārāṇām
Locativekalyāṇācāre kalyāṇācārayoḥ kalyāṇācāreṣu

Compound kalyāṇācāra -

Adverb -kalyāṇācāram -kalyāṇācārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria