Declension table of kalpitavṛtta

Deva

NeuterSingularDualPlural
Nominativekalpitavṛttam kalpitavṛtte kalpitavṛttāni
Vocativekalpitavṛtta kalpitavṛtte kalpitavṛttāni
Accusativekalpitavṛttam kalpitavṛtte kalpitavṛttāni
Instrumentalkalpitavṛttena kalpitavṛttābhyām kalpitavṛttaiḥ
Dativekalpitavṛttāya kalpitavṛttābhyām kalpitavṛttebhyaḥ
Ablativekalpitavṛttāt kalpitavṛttābhyām kalpitavṛttebhyaḥ
Genitivekalpitavṛttasya kalpitavṛttayoḥ kalpitavṛttānām
Locativekalpitavṛtte kalpitavṛttayoḥ kalpitavṛtteṣu

Compound kalpitavṛtta -

Adverb -kalpitavṛttam -kalpitavṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria