Declension table of kalpanāpoḍha

Deva

NeuterSingularDualPlural
Nominativekalpanāpoḍham kalpanāpoḍhe kalpanāpoḍhāni
Vocativekalpanāpoḍha kalpanāpoḍhe kalpanāpoḍhāni
Accusativekalpanāpoḍham kalpanāpoḍhe kalpanāpoḍhāni
Instrumentalkalpanāpoḍhena kalpanāpoḍhābhyām kalpanāpoḍhaiḥ
Dativekalpanāpoḍhāya kalpanāpoḍhābhyām kalpanāpoḍhebhyaḥ
Ablativekalpanāpoḍhāt kalpanāpoḍhābhyām kalpanāpoḍhebhyaḥ
Genitivekalpanāpoḍhasya kalpanāpoḍhayoḥ kalpanāpoḍhānām
Locativekalpanāpoḍhe kalpanāpoḍhayoḥ kalpanāpoḍheṣu

Compound kalpanāpoḍha -

Adverb -kalpanāpoḍham -kalpanāpoḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria