Declension table of kalmāṣadhvaṃsa

Deva

MasculineSingularDualPlural
Nominativekalmāṣadhvaṃsaḥ kalmāṣadhvaṃsau kalmāṣadhvaṃsāḥ
Vocativekalmāṣadhvaṃsa kalmāṣadhvaṃsau kalmāṣadhvaṃsāḥ
Accusativekalmāṣadhvaṃsam kalmāṣadhvaṃsau kalmāṣadhvaṃsān
Instrumentalkalmāṣadhvaṃsena kalmāṣadhvaṃsābhyām kalmāṣadhvaṃsaiḥ kalmāṣadhvaṃsebhiḥ
Dativekalmāṣadhvaṃsāya kalmāṣadhvaṃsābhyām kalmāṣadhvaṃsebhyaḥ
Ablativekalmāṣadhvaṃsāt kalmāṣadhvaṃsābhyām kalmāṣadhvaṃsebhyaḥ
Genitivekalmāṣadhvaṃsasya kalmāṣadhvaṃsayoḥ kalmāṣadhvaṃsānām
Locativekalmāṣadhvaṃse kalmāṣadhvaṃsayoḥ kalmāṣadhvaṃseṣu

Compound kalmāṣadhvaṃsa -

Adverb -kalmāṣadhvaṃsam -kalmāṣadhvaṃsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria