Declension table of kalaṅka

Deva

MasculineSingularDualPlural
Nominativekalaṅkaḥ kalaṅkau kalaṅkāḥ
Vocativekalaṅka kalaṅkau kalaṅkāḥ
Accusativekalaṅkam kalaṅkau kalaṅkān
Instrumentalkalaṅkena kalaṅkābhyām kalaṅkaiḥ kalaṅkebhiḥ
Dativekalaṅkāya kalaṅkābhyām kalaṅkebhyaḥ
Ablativekalaṅkāt kalaṅkābhyām kalaṅkebhyaḥ
Genitivekalaṅkasya kalaṅkayoḥ kalaṅkānām
Locativekalaṅke kalaṅkayoḥ kalaṅkeṣu

Compound kalaṅka -

Adverb -kalaṅkam -kalaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria