Declension table of kāśyapaśilpa

Deva

NeuterSingularDualPlural
Nominativekāśyapaśilpam kāśyapaśilpe kāśyapaśilpāni
Vocativekāśyapaśilpa kāśyapaśilpe kāśyapaśilpāni
Accusativekāśyapaśilpam kāśyapaśilpe kāśyapaśilpāni
Instrumentalkāśyapaśilpena kāśyapaśilpābhyām kāśyapaśilpaiḥ
Dativekāśyapaśilpāya kāśyapaśilpābhyām kāśyapaśilpebhyaḥ
Ablativekāśyapaśilpāt kāśyapaśilpābhyām kāśyapaśilpebhyaḥ
Genitivekāśyapaśilpasya kāśyapaśilpayoḥ kāśyapaśilpānām
Locativekāśyapaśilpe kāśyapaśilpayoḥ kāśyapaśilpeṣu

Compound kāśyapaśilpa -

Adverb -kāśyapaśilpam -kāśyapaśilpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria