सुबन्तावली काव्यार्थचौर

Roma

पुमान्एकद्विबहु
प्रथमाकाव्यार्थचौरः काव्यार्थचौरौ काव्यार्थचौराः
सम्बोधनम्काव्यार्थचौर काव्यार्थचौरौ काव्यार्थचौराः
द्वितीयाकाव्यार्थचौरम् काव्यार्थचौरौ काव्यार्थचौरान्
तृतीयाकाव्यार्थचौरेण काव्यार्थचौराभ्याम् काव्यार्थचौरैः काव्यार्थचौरेभिः
चतुर्थीकाव्यार्थचौराय काव्यार्थचौराभ्याम् काव्यार्थचौरेभ्यः
पञ्चमीकाव्यार्थचौरात् काव्यार्थचौराभ्याम् काव्यार्थचौरेभ्यः
षष्ठीकाव्यार्थचौरस्य काव्यार्थचौरयोः काव्यार्थचौराणाम्
सप्तमीकाव्यार्थचौरे काव्यार्थचौरयोः काव्यार्थचौरेषु

समास काव्यार्थचौर

अव्यय ॰काव्यार्थचौरम् ॰काव्यार्थचौरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria