Declension table of kārttikapūrṇimā

Deva

FeminineSingularDualPlural
Nominativekārttikapūrṇimā kārttikapūrṇime kārttikapūrṇimāḥ
Vocativekārttikapūrṇime kārttikapūrṇime kārttikapūrṇimāḥ
Accusativekārttikapūrṇimām kārttikapūrṇime kārttikapūrṇimāḥ
Instrumentalkārttikapūrṇimayā kārttikapūrṇimābhyām kārttikapūrṇimābhiḥ
Dativekārttikapūrṇimāyai kārttikapūrṇimābhyām kārttikapūrṇimābhyaḥ
Ablativekārttikapūrṇimāyāḥ kārttikapūrṇimābhyām kārttikapūrṇimābhyaḥ
Genitivekārttikapūrṇimāyāḥ kārttikapūrṇimayoḥ kārttikapūrṇimānām
Locativekārttikapūrṇimāyām kārttikapūrṇimayoḥ kārttikapūrṇimāsu

Adverb -kārttikapūrṇimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria