Declension table of kāmpilyaka

Deva

MasculineSingularDualPlural
Nominativekāmpilyakaḥ kāmpilyakau kāmpilyakāḥ
Vocativekāmpilyaka kāmpilyakau kāmpilyakāḥ
Accusativekāmpilyakam kāmpilyakau kāmpilyakān
Instrumentalkāmpilyakena kāmpilyakābhyām kāmpilyakaiḥ kāmpilyakebhiḥ
Dativekāmpilyakāya kāmpilyakābhyām kāmpilyakebhyaḥ
Ablativekāmpilyakāt kāmpilyakābhyām kāmpilyakebhyaḥ
Genitivekāmpilyakasya kāmpilyakayoḥ kāmpilyakānām
Locativekāmpilyake kāmpilyakayoḥ kāmpilyakeṣu

Compound kāmpilyaka -

Adverb -kāmpilyakam -kāmpilyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria