Declension table of kāmakoṭi

Deva

FeminineSingularDualPlural
Nominativekāmakoṭiḥ kāmakoṭī kāmakoṭayaḥ
Vocativekāmakoṭe kāmakoṭī kāmakoṭayaḥ
Accusativekāmakoṭim kāmakoṭī kāmakoṭīḥ
Instrumentalkāmakoṭyā kāmakoṭibhyām kāmakoṭibhiḥ
Dativekāmakoṭyai kāmakoṭaye kāmakoṭibhyām kāmakoṭibhyaḥ
Ablativekāmakoṭyāḥ kāmakoṭeḥ kāmakoṭibhyām kāmakoṭibhyaḥ
Genitivekāmakoṭyāḥ kāmakoṭeḥ kāmakoṭyoḥ kāmakoṭīnām
Locativekāmakoṭyām kāmakoṭau kāmakoṭyoḥ kāmakoṭiṣu

Compound kāmakoṭi -

Adverb -kāmakoṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria