Declension table of kāmadughā

Deva

FeminineSingularDualPlural
Nominativekāmadughā kāmadughe kāmadughāḥ
Vocativekāmadughe kāmadughe kāmadughāḥ
Accusativekāmadughām kāmadughe kāmadughāḥ
Instrumentalkāmadughayā kāmadughābhyām kāmadughābhiḥ
Dativekāmadughāyai kāmadughābhyām kāmadughābhyaḥ
Ablativekāmadughāyāḥ kāmadughābhyām kāmadughābhyaḥ
Genitivekāmadughāyāḥ kāmadughayoḥ kāmadughānām
Locativekāmadughāyām kāmadughayoḥ kāmadughāsu

Adverb -kāmadugham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria