Declension table of kākaśaṅkin

Deva

NeuterSingularDualPlural
Nominativekākaśaṅki kākaśaṅkinī kākaśaṅkīni
Vocativekākaśaṅkin kākaśaṅki kākaśaṅkinī kākaśaṅkīni
Accusativekākaśaṅki kākaśaṅkinī kākaśaṅkīni
Instrumentalkākaśaṅkinā kākaśaṅkibhyām kākaśaṅkibhiḥ
Dativekākaśaṅkine kākaśaṅkibhyām kākaśaṅkibhyaḥ
Ablativekākaśaṅkinaḥ kākaśaṅkibhyām kākaśaṅkibhyaḥ
Genitivekākaśaṅkinaḥ kākaśaṅkinoḥ kākaśaṅkinām
Locativekākaśaṅkini kākaśaṅkinoḥ kākaśaṅkiṣu

Compound kākaśaṅki -

Adverb -kākaśaṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria