Declension table of kāṣṭhavikretṛ

Deva

MasculineSingularDualPlural
Nominativekāṣṭhavikretā kāṣṭhavikretārau kāṣṭhavikretāraḥ
Vocativekāṣṭhavikretaḥ kāṣṭhavikretārau kāṣṭhavikretāraḥ
Accusativekāṣṭhavikretāram kāṣṭhavikretārau kāṣṭhavikretṝn
Instrumentalkāṣṭhavikretrā kāṣṭhavikretṛbhyām kāṣṭhavikretṛbhiḥ
Dativekāṣṭhavikretre kāṣṭhavikretṛbhyām kāṣṭhavikretṛbhyaḥ
Ablativekāṣṭhavikretuḥ kāṣṭhavikretṛbhyām kāṣṭhavikretṛbhyaḥ
Genitivekāṣṭhavikretuḥ kāṣṭhavikretroḥ kāṣṭhavikretṝṇām
Locativekāṣṭhavikretari kāṣṭhavikretroḥ kāṣṭhavikretṛṣu

Compound kāṣṭhavikretṛ -

Adverb -kāṣṭhavikretṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria