Declension table of kāṃsyabojana

Deva

NeuterSingularDualPlural
Nominativekāṃsyabojanam kāṃsyabojane kāṃsyabojanāni
Vocativekāṃsyabojana kāṃsyabojane kāṃsyabojanāni
Accusativekāṃsyabojanam kāṃsyabojane kāṃsyabojanāni
Instrumentalkāṃsyabojanena kāṃsyabojanābhyām kāṃsyabojanaiḥ
Dativekāṃsyabojanāya kāṃsyabojanābhyām kāṃsyabojanebhyaḥ
Ablativekāṃsyabojanāt kāṃsyabojanābhyām kāṃsyabojanebhyaḥ
Genitivekāṃsyabojanasya kāṃsyabojanayoḥ kāṃsyabojanānām
Locativekāṃsyabojane kāṃsyabojanayoḥ kāṃsyabojaneṣu

Compound kāṃsyabojana -

Adverb -kāṃsyabojanam -kāṃsyabojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria