Declension table of kāñcanaśṛṅga

Deva

MasculineSingularDualPlural
Nominativekāñcanaśṛṅgaḥ kāñcanaśṛṅgau kāñcanaśṛṅgāḥ
Vocativekāñcanaśṛṅga kāñcanaśṛṅgau kāñcanaśṛṅgāḥ
Accusativekāñcanaśṛṅgam kāñcanaśṛṅgau kāñcanaśṛṅgān
Instrumentalkāñcanaśṛṅgeṇa kāñcanaśṛṅgābhyām kāñcanaśṛṅgaiḥ kāñcanaśṛṅgebhiḥ
Dativekāñcanaśṛṅgāya kāñcanaśṛṅgābhyām kāñcanaśṛṅgebhyaḥ
Ablativekāñcanaśṛṅgāt kāñcanaśṛṅgābhyām kāñcanaśṛṅgebhyaḥ
Genitivekāñcanaśṛṅgasya kāñcanaśṛṅgayoḥ kāñcanaśṛṅgāṇām
Locativekāñcanaśṛṅge kāñcanaśṛṅgayoḥ kāñcanaśṛṅgeṣu

Compound kāñcanaśṛṅga -

Adverb -kāñcanaśṛṅgam -kāñcanaśṛṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria