Declension table of kaṣāyaprabhṛta

Deva

NeuterSingularDualPlural
Nominativekaṣāyaprabhṛtam kaṣāyaprabhṛte kaṣāyaprabhṛtāni
Vocativekaṣāyaprabhṛta kaṣāyaprabhṛte kaṣāyaprabhṛtāni
Accusativekaṣāyaprabhṛtam kaṣāyaprabhṛte kaṣāyaprabhṛtāni
Instrumentalkaṣāyaprabhṛtena kaṣāyaprabhṛtābhyām kaṣāyaprabhṛtaiḥ
Dativekaṣāyaprabhṛtāya kaṣāyaprabhṛtābhyām kaṣāyaprabhṛtebhyaḥ
Ablativekaṣāyaprabhṛtāt kaṣāyaprabhṛtābhyām kaṣāyaprabhṛtebhyaḥ
Genitivekaṣāyaprabhṛtasya kaṣāyaprabhṛtayoḥ kaṣāyaprabhṛtānām
Locativekaṣāyaprabhṛte kaṣāyaprabhṛtayoḥ kaṣāyaprabhṛteṣu

Compound kaṣāyaprabhṛta -

Adverb -kaṣāyaprabhṛtam -kaṣāyaprabhṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria