Declension table of kṣudrapanasa

Deva

NeuterSingularDualPlural
Nominativekṣudrapanasam kṣudrapanase kṣudrapanasāni
Vocativekṣudrapanasa kṣudrapanase kṣudrapanasāni
Accusativekṣudrapanasam kṣudrapanase kṣudrapanasāni
Instrumentalkṣudrapanasena kṣudrapanasābhyām kṣudrapanasaiḥ
Dativekṣudrapanasāya kṣudrapanasābhyām kṣudrapanasebhyaḥ
Ablativekṣudrapanasāt kṣudrapanasābhyām kṣudrapanasebhyaḥ
Genitivekṣudrapanasasya kṣudrapanasayoḥ kṣudrapanasānām
Locativekṣudrapanase kṣudrapanasayoḥ kṣudrapanaseṣu

Compound kṣudrapanasa -

Adverb -kṣudrapanasam -kṣudrapanasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria