Declension table of kṣudrabuddhi

Deva

FeminineSingularDualPlural
Nominativekṣudrabuddhiḥ kṣudrabuddhī kṣudrabuddhayaḥ
Vocativekṣudrabuddhe kṣudrabuddhī kṣudrabuddhayaḥ
Accusativekṣudrabuddhim kṣudrabuddhī kṣudrabuddhīḥ
Instrumentalkṣudrabuddhyā kṣudrabuddhibhyām kṣudrabuddhibhiḥ
Dativekṣudrabuddhyai kṣudrabuddhaye kṣudrabuddhibhyām kṣudrabuddhibhyaḥ
Ablativekṣudrabuddhyāḥ kṣudrabuddheḥ kṣudrabuddhibhyām kṣudrabuddhibhyaḥ
Genitivekṣudrabuddhyāḥ kṣudrabuddheḥ kṣudrabuddhyoḥ kṣudrabuddhīnām
Locativekṣudrabuddhyām kṣudrabuddhau kṣudrabuddhyoḥ kṣudrabuddhiṣu

Compound kṣudrabuddhi -

Adverb -kṣudrabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria