Declension table of kṣīrārāma

Deva

MasculineSingularDualPlural
Nominativekṣīrārāmaḥ kṣīrārāmau kṣīrārāmāḥ
Vocativekṣīrārāma kṣīrārāmau kṣīrārāmāḥ
Accusativekṣīrārāmam kṣīrārāmau kṣīrārāmān
Instrumentalkṣīrārāmeṇa kṣīrārāmābhyām kṣīrārāmaiḥ kṣīrārāmebhiḥ
Dativekṣīrārāmāya kṣīrārāmābhyām kṣīrārāmebhyaḥ
Ablativekṣīrārāmāt kṣīrārāmābhyām kṣīrārāmebhyaḥ
Genitivekṣīrārāmasya kṣīrārāmayoḥ kṣīrārāmāṇām
Locativekṣīrārāme kṣīrārāmayoḥ kṣīrārāmeṣu

Compound kṣīrārāma -

Adverb -kṣīrārāmam -kṣīrārāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria