Declension table of kṣīṇaśakti

Deva

FeminineSingularDualPlural
Nominativekṣīṇaśaktiḥ kṣīṇaśaktī kṣīṇaśaktayaḥ
Vocativekṣīṇaśakte kṣīṇaśaktī kṣīṇaśaktayaḥ
Accusativekṣīṇaśaktim kṣīṇaśaktī kṣīṇaśaktīḥ
Instrumentalkṣīṇaśaktyā kṣīṇaśaktibhyām kṣīṇaśaktibhiḥ
Dativekṣīṇaśaktyai kṣīṇaśaktaye kṣīṇaśaktibhyām kṣīṇaśaktibhyaḥ
Ablativekṣīṇaśaktyāḥ kṣīṇaśakteḥ kṣīṇaśaktibhyām kṣīṇaśaktibhyaḥ
Genitivekṣīṇaśaktyāḥ kṣīṇaśakteḥ kṣīṇaśaktyoḥ kṣīṇaśaktīnām
Locativekṣīṇaśaktyām kṣīṇaśaktau kṣīṇaśaktyoḥ kṣīṇaśaktiṣu

Compound kṣīṇaśakti -

Adverb -kṣīṇaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria