Declension table of kṛtamada

Deva

NeuterSingularDualPlural
Nominativekṛtamadam kṛtamade kṛtamadāni
Vocativekṛtamada kṛtamade kṛtamadāni
Accusativekṛtamadam kṛtamade kṛtamadāni
Instrumentalkṛtamadena kṛtamadābhyām kṛtamadaiḥ
Dativekṛtamadāya kṛtamadābhyām kṛtamadebhyaḥ
Ablativekṛtamadāt kṛtamadābhyām kṛtamadebhyaḥ
Genitivekṛtamadasya kṛtamadayoḥ kṛtamadānām
Locativekṛtamade kṛtamadayoḥ kṛtamadeṣu

Compound kṛtamada -

Adverb -kṛtamadam -kṛtamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria