Declension table of kṛtamada

Deva

MasculineSingularDualPlural
Nominativekṛtamadaḥ kṛtamadau kṛtamadāḥ
Vocativekṛtamada kṛtamadau kṛtamadāḥ
Accusativekṛtamadam kṛtamadau kṛtamadān
Instrumentalkṛtamadena kṛtamadābhyām kṛtamadaiḥ kṛtamadebhiḥ
Dativekṛtamadāya kṛtamadābhyām kṛtamadebhyaḥ
Ablativekṛtamadāt kṛtamadābhyām kṛtamadebhyaḥ
Genitivekṛtamadasya kṛtamadayoḥ kṛtamadānām
Locativekṛtamade kṛtamadayoḥ kṛtamadeṣu

Compound kṛtamada -

Adverb -kṛtamadam -kṛtamadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria