Declension table of kṛtabuddhi

Deva

FeminineSingularDualPlural
Nominativekṛtabuddhiḥ kṛtabuddhī kṛtabuddhayaḥ
Vocativekṛtabuddhe kṛtabuddhī kṛtabuddhayaḥ
Accusativekṛtabuddhim kṛtabuddhī kṛtabuddhīḥ
Instrumentalkṛtabuddhyā kṛtabuddhibhyām kṛtabuddhibhiḥ
Dativekṛtabuddhyai kṛtabuddhaye kṛtabuddhibhyām kṛtabuddhibhyaḥ
Ablativekṛtabuddhyāḥ kṛtabuddheḥ kṛtabuddhibhyām kṛtabuddhibhyaḥ
Genitivekṛtabuddhyāḥ kṛtabuddheḥ kṛtabuddhyoḥ kṛtabuddhīnām
Locativekṛtabuddhyām kṛtabuddhau kṛtabuddhyoḥ kṛtabuddhiṣu

Compound kṛtabuddhi -

Adverb -kṛtabuddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria