Declension table of kṛkalāsatā

Deva

FeminineSingularDualPlural
Nominativekṛkalāsatā kṛkalāsate kṛkalāsatāḥ
Vocativekṛkalāsate kṛkalāsate kṛkalāsatāḥ
Accusativekṛkalāsatām kṛkalāsate kṛkalāsatāḥ
Instrumentalkṛkalāsatayā kṛkalāsatābhyām kṛkalāsatābhiḥ
Dativekṛkalāsatāyai kṛkalāsatābhyām kṛkalāsatābhyaḥ
Ablativekṛkalāsatāyāḥ kṛkalāsatābhyām kṛkalāsatābhyaḥ
Genitivekṛkalāsatāyāḥ kṛkalāsatayoḥ kṛkalāsatānām
Locativekṛkalāsatāyām kṛkalāsatayoḥ kṛkalāsatāsu

Adverb -kṛkalāsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria