Declension table of kṛcchramūtra

Deva

MasculineSingularDualPlural
Nominativekṛcchramūtraḥ kṛcchramūtrau kṛcchramūtrāḥ
Vocativekṛcchramūtra kṛcchramūtrau kṛcchramūtrāḥ
Accusativekṛcchramūtram kṛcchramūtrau kṛcchramūtrān
Instrumentalkṛcchramūtreṇa kṛcchramūtrābhyām kṛcchramūtraiḥ kṛcchramūtrebhiḥ
Dativekṛcchramūtrāya kṛcchramūtrābhyām kṛcchramūtrebhyaḥ
Ablativekṛcchramūtrāt kṛcchramūtrābhyām kṛcchramūtrebhyaḥ
Genitivekṛcchramūtrasya kṛcchramūtrayoḥ kṛcchramūtrāṇām
Locativekṛcchramūtre kṛcchramūtrayoḥ kṛcchramūtreṣu

Compound kṛcchramūtra -

Adverb -kṛcchramūtram -kṛcchramūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria