Declension table of kṛṣṇatara

Deva

MasculineSingularDualPlural
Nominativekṛṣṇataraḥ kṛṣṇatarau kṛṣṇatarāḥ
Vocativekṛṣṇatara kṛṣṇatarau kṛṣṇatarāḥ
Accusativekṛṣṇataram kṛṣṇatarau kṛṣṇatarān
Instrumentalkṛṣṇatareṇa kṛṣṇatarābhyām kṛṣṇataraiḥ kṛṣṇatarebhiḥ
Dativekṛṣṇatarāya kṛṣṇatarābhyām kṛṣṇatarebhyaḥ
Ablativekṛṣṇatarāt kṛṣṇatarābhyām kṛṣṇatarebhyaḥ
Genitivekṛṣṇatarasya kṛṣṇatarayoḥ kṛṣṇatarāṇām
Locativekṛṣṇatare kṛṣṇatarayoḥ kṛṣṇatareṣu

Compound kṛṣṇatara -

Adverb -kṛṣṇataram -kṛṣṇatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria