Declension table of kṛṣṇasvāmin

Deva

MasculineSingularDualPlural
Nominativekṛṣṇasvāmī kṛṣṇasvāminau kṛṣṇasvāminaḥ
Vocativekṛṣṇasvāmin kṛṣṇasvāminau kṛṣṇasvāminaḥ
Accusativekṛṣṇasvāminam kṛṣṇasvāminau kṛṣṇasvāminaḥ
Instrumentalkṛṣṇasvāminā kṛṣṇasvāmibhyām kṛṣṇasvāmibhiḥ
Dativekṛṣṇasvāmine kṛṣṇasvāmibhyām kṛṣṇasvāmibhyaḥ
Ablativekṛṣṇasvāminaḥ kṛṣṇasvāmibhyām kṛṣṇasvāmibhyaḥ
Genitivekṛṣṇasvāminaḥ kṛṣṇasvāminoḥ kṛṣṇasvāminām
Locativekṛṣṇasvāmini kṛṣṇasvāminoḥ kṛṣṇasvāmiṣu

Compound kṛṣṇasvāmi -

Adverb -kṛṣṇasvāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria