Declension table of kṛṣṇalīlā

Deva

FeminineSingularDualPlural
Nominativekṛṣṇalīlā kṛṣṇalīle kṛṣṇalīlāḥ
Vocativekṛṣṇalīle kṛṣṇalīle kṛṣṇalīlāḥ
Accusativekṛṣṇalīlām kṛṣṇalīle kṛṣṇalīlāḥ
Instrumentalkṛṣṇalīlayā kṛṣṇalīlābhyām kṛṣṇalīlābhiḥ
Dativekṛṣṇalīlāyai kṛṣṇalīlābhyām kṛṣṇalīlābhyaḥ
Ablativekṛṣṇalīlāyāḥ kṛṣṇalīlābhyām kṛṣṇalīlābhyaḥ
Genitivekṛṣṇalīlāyāḥ kṛṣṇalīlayoḥ kṛṣṇalīlānām
Locativekṛṣṇalīlāyām kṛṣṇalīlayoḥ kṛṣṇalīlāsu

Adverb -kṛṣṇalīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria