Declension table of jyeṣṭhadeva

Deva

MasculineSingularDualPlural
Nominativejyeṣṭhadevaḥ jyeṣṭhadevau jyeṣṭhadevāḥ
Vocativejyeṣṭhadeva jyeṣṭhadevau jyeṣṭhadevāḥ
Accusativejyeṣṭhadevam jyeṣṭhadevau jyeṣṭhadevān
Instrumentaljyeṣṭhadevena jyeṣṭhadevābhyām jyeṣṭhadevaiḥ jyeṣṭhadevebhiḥ
Dativejyeṣṭhadevāya jyeṣṭhadevābhyām jyeṣṭhadevebhyaḥ
Ablativejyeṣṭhadevāt jyeṣṭhadevābhyām jyeṣṭhadevebhyaḥ
Genitivejyeṣṭhadevasya jyeṣṭhadevayoḥ jyeṣṭhadevānām
Locativejyeṣṭhadeve jyeṣṭhadevayoḥ jyeṣṭhadeveṣu

Compound jyeṣṭhadeva -

Adverb -jyeṣṭhadevam -jyeṣṭhadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria