Declension table of jyaiṣṭhāṣṭamī

Deva

FeminineSingularDualPlural
Nominativejyaiṣṭhāṣṭamī jyaiṣṭhāṣṭamyau jyaiṣṭhāṣṭamyaḥ
Vocativejyaiṣṭhāṣṭami jyaiṣṭhāṣṭamyau jyaiṣṭhāṣṭamyaḥ
Accusativejyaiṣṭhāṣṭamīm jyaiṣṭhāṣṭamyau jyaiṣṭhāṣṭamīḥ
Instrumentaljyaiṣṭhāṣṭamyā jyaiṣṭhāṣṭamībhyām jyaiṣṭhāṣṭamībhiḥ
Dativejyaiṣṭhāṣṭamyai jyaiṣṭhāṣṭamībhyām jyaiṣṭhāṣṭamībhyaḥ
Ablativejyaiṣṭhāṣṭamyāḥ jyaiṣṭhāṣṭamībhyām jyaiṣṭhāṣṭamībhyaḥ
Genitivejyaiṣṭhāṣṭamyāḥ jyaiṣṭhāṣṭamyoḥ jyaiṣṭhāṣṭamīnām
Locativejyaiṣṭhāṣṭamyām jyaiṣṭhāṣṭamyoḥ jyaiṣṭhāṣṭamīṣu

Compound jyaiṣṭhāṣṭami - jyaiṣṭhāṣṭamī -

Adverb -jyaiṣṭhāṣṭami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria