Declension table of jalamūla

Deva

NeuterSingularDualPlural
Nominativejalamūlam jalamūle jalamūlāni
Vocativejalamūla jalamūle jalamūlāni
Accusativejalamūlam jalamūle jalamūlāni
Instrumentaljalamūlena jalamūlābhyām jalamūlaiḥ
Dativejalamūlāya jalamūlābhyām jalamūlebhyaḥ
Ablativejalamūlāt jalamūlābhyām jalamūlebhyaḥ
Genitivejalamūlasya jalamūlayoḥ jalamūlānām
Locativejalamūle jalamūlayoḥ jalamūleṣu

Compound jalamūla -

Adverb -jalamūlam -jalamūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria