Declension table of jahadajahallakṣaṇā

Deva

FeminineSingularDualPlural
Nominativejahadajahallakṣaṇā jahadajahallakṣaṇe jahadajahallakṣaṇāḥ
Vocativejahadajahallakṣaṇe jahadajahallakṣaṇe jahadajahallakṣaṇāḥ
Accusativejahadajahallakṣaṇām jahadajahallakṣaṇe jahadajahallakṣaṇāḥ
Instrumentaljahadajahallakṣaṇayā jahadajahallakṣaṇābhyām jahadajahallakṣaṇābhiḥ
Dativejahadajahallakṣaṇāyai jahadajahallakṣaṇābhyām jahadajahallakṣaṇābhyaḥ
Ablativejahadajahallakṣaṇāyāḥ jahadajahallakṣaṇābhyām jahadajahallakṣaṇābhyaḥ
Genitivejahadajahallakṣaṇāyāḥ jahadajahallakṣaṇayoḥ jahadajahallakṣaṇānām
Locativejahadajahallakṣaṇāyām jahadajahallakṣaṇayoḥ jahadajahallakṣaṇāsu

Adverb -jahadajahallakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria